0% 1 12345678910111213141516171819 अलङ्कार प्रकरण संस्कृत प्रश्नोत्तरी | Free Online Sanskrit MCQ 1 / 19 1. "मदेने भाति कलभ:प्रतापेन महीपति:"इत्यत्र क:अलङ्कार:? A) उत्प्रेक्षा B) उपमा C) तुलयोगिता D) दीपक 2 / 19 2. विद्याविहीन:पशु:अलङ्कार:अस्ति? A) उत्प्रेक्षा B) निदर्शना C) रूपक: D) उपमा 3 / 19 3. "चन्द्र:इव सुन्दरं मुखं"इत्यत्र मुखं अस्ति? A) साधारण धर्म B) उपमान C) उपमेय D) वाचक शब्द 4 / 19 4. त्वं जीवितं त्वमसि में हृदयम्"इत्यस्मिन् क:अलङ्कार:? A) विभावना B) उपमा C) अनुप्रास: D) रूपकम् 5 / 19 5. सहसा विदधीत न क्रियाम्.....इत्यत्र अलंकार:वर्तते? A) अर्थान्तरन्यास B) दृष्टान्त C) उपमा D) श्लेष 6 / 19 6. कस्मिन विकल्पे उपमा अलंकार:विद्यते? A) मुखं चन्द्र: एव B) मुखं चन्द्र:इव C) मुखं चंद्रादपि रम्यम् D) मन्ये मुखं चन्द्र:इव 7 / 19 7. अनुप्रास:शब्दसाम्यम् वैष्मयेsपि स्वरस्य यत"इत्यत्र शब्दसाम्यम् पदस्य तात्पर्यमस्ति? A) वर्णसाम्यम् B) स्वरसाम्यम् C) व्यंजनसाम्यम् D) पदसाम्यम् 8 / 19 8. उपमेयस्य समेन सम्भावनम् उत्कटकोटिकसंशय:वा कस्मिन अलङ्कारे भवति? A) विशेषोक्ति B) विभावनायाम् C) उत्प्रेक्षायाम् D) निदर्शनायाम् 9 / 19 9. उपमानोपमेययो:अभेदस्य वर्णन कुत्र भवति? A) उत्प्रेक्षालङ्कारे B) रूपकालङ्कारे C) निदर्शनालङ्कारे D) दृष्टान्तालङ्कारे 10 / 19 10. क:काव्यप्रकाशकार:? A) मम्मट: B) आनन्दवर्धन: C) जगन्नाथ: D) कुंतक: 11 / 19 11. "क्व सूर्यप्रभवो वंश:,क्व चाल्पविषया मति:"इत्यत्र अलङ्कार:अस्ति? A) दृष्टान्त: B) उत्प्रेक्षा C) निदर्शना D) उपमा 12 / 19 12. मन्ये,शङ्के,ध्रुवं,प्रायो, नूनम इत्येवं शब्दा:कस्मिन अलङ्कारे प्रयुज्यन्ते? A) निदर्शना B) दृष्टान्त: C) उत्प्रेक्षा D) उपमा 13 / 19 13. विभावनाविशेषोक्तिरलंकारयो:आधार:क:? A) उपमानोपमेयभाव: B) कार्यकारणभाव: C) सादृश्यभाव: D) असादृश्यभाव: 14 / 19 14. ग्रीवाभङ्गाभिरामम् मुहूरनुपतति स्यन्दने बद्धदृष्टि"इत्यत्र अलंकार:अस्ति? A) स्वाभावोक्ति B) विशेषोक्ति C) सन्देह D) उत्प्रेक्षा 15 / 19 15. महियांस:प्रकृत्या मितभाषिण:"इत्यत्र क:अलङ्कार:? A) अर्थान्तरन्यास: B) .तुल्ययोगिता C) दृष्टान्त: D) दीपक: 16 / 19 16. "मुग्धा दुग्धधिया गवां विदधते,कुम्भानघो वल्लभा:"इत्यत्र अलङ्कार:वर्तते? A) भ्रांतिमान B) उपमा C) तुल्ययोगिता D) सन्देह 17 / 19 17. नवपलाशपलाशनम् पुर:.....इत्यत्र क:अलङ्कार:? A) स्वभावोक्ति: B) यमक: C) श्लेष: D) अनुप्रास: 18 / 19 18. .यत्र कारणम् विना कार्योत्पत्ति:भवति तत्र कोsलंकार:? A) दृष्टांत: B) विशेषोक्ति: C) विभावना D) दीपक: 19 / 19 19. आचार्य विश्वनाथेन उपमाया:कति भेदा:स्वीकृता:? A) शताधिक: B) सप्तत्रिंशत C) सप्तदश D) सप्तविंशति NamePhone NumberEmailComment Your score is The average score is 37% LinkedIn Facebook Twitter VKontakte 0% Restart quiz आप इस परीक्षा को 5 में से कितने सितारे देना चाहेंगे? How many stars out of 5 would you like to give this exam? Send feedback अलङ्कार प्रकरण संस्कृत प्रश्नोत्तरी | Free Online Sanskrit MCQ