अलङ्कार प्रकरण संस्कृत प्रश्नोत्तरी | Free Online Sanskrit MCQ 0% 6 12345678910111213141516171819 अलङ्कार प्रकरण संस्कृत प्रश्नोत्तरी | Free Online Sanskrit MCQ 1 / 19 1. सहसा विदधीत न क्रियाम्.....इत्यत्र अलंकार:वर्तते? A) श्लेष B) अर्थान्तरन्यास C) दृष्टान्त D) उपमा 2 / 19 2. "क्व सूर्यप्रभवो वंश:,क्व चाल्पविषया मति:"इत्यत्र अलङ्कार:अस्ति? A) दृष्टान्त: B) उत्प्रेक्षा C) निदर्शना D) उपमा 3 / 19 3. महियांस:प्रकृत्या मितभाषिण:"इत्यत्र क:अलङ्कार:? A) .तुल्ययोगिता B) दीपक: C) दृष्टान्त: D) अर्थान्तरन्यास: 4 / 19 4. "मुग्धा दुग्धधिया गवां विदधते,कुम्भानघो वल्लभा:"इत्यत्र अलङ्कार:वर्तते? A) उपमा B) तुल्ययोगिता C) भ्रांतिमान D) सन्देह 5 / 19 5. उपमेयस्य समेन सम्भावनम् उत्कटकोटिकसंशय:वा कस्मिन अलङ्कारे भवति? A) विशेषोक्ति B) उत्प्रेक्षायाम् C) निदर्शनायाम् D) विभावनायाम् 6 / 19 6. आचार्य विश्वनाथेन उपमाया:कति भेदा:स्वीकृता:? A) सप्तदश B) सप्तविंशति C) सप्तत्रिंशत D) शताधिक: 7 / 19 7. अनुप्रास:शब्दसाम्यम् वैष्मयेsपि स्वरस्य यत"इत्यत्र शब्दसाम्यम् पदस्य तात्पर्यमस्ति? A) वर्णसाम्यम् B) पदसाम्यम् C) व्यंजनसाम्यम् D) स्वरसाम्यम् 8 / 19 8. "मदेने भाति कलभ:प्रतापेन महीपति:"इत्यत्र क:अलङ्कार:? A) उपमा B) उत्प्रेक्षा C) तुलयोगिता D) दीपक 9 / 19 9. मन्ये,शङ्के,ध्रुवं,प्रायो, नूनम इत्येवं शब्दा:कस्मिन अलङ्कारे प्रयुज्यन्ते? A) दृष्टान्त: B) उत्प्रेक्षा C) निदर्शना D) उपमा 10 / 19 10. क:काव्यप्रकाशकार:? A) कुंतक: B) जगन्नाथ: C) आनन्दवर्धन: D) मम्मट: 11 / 19 11. "चन्द्र:इव सुन्दरं मुखं"इत्यत्र मुखं अस्ति? A) साधारण धर्म B) उपमान C) वाचक शब्द D) उपमेय 12 / 19 12. त्वं जीवितं त्वमसि में हृदयम्"इत्यस्मिन् क:अलङ्कार:? A) विभावना B) अनुप्रास: C) रूपकम् D) उपमा 13 / 19 13. कस्मिन विकल्पे उपमा अलंकार:विद्यते? A) मुखं चन्द्र: एव B) मुखं चन्द्र:इव C) मन्ये मुखं चन्द्र:इव D) मुखं चंद्रादपि रम्यम् 14 / 19 14. विद्याविहीन:पशु:अलङ्कार:अस्ति? A) उपमा B) निदर्शना C) उत्प्रेक्षा D) रूपक: 15 / 19 15. नवपलाशपलाशनम् पुर:.....इत्यत्र क:अलङ्कार:? A) अनुप्रास: B) श्लेष: C) स्वभावोक्ति: D) यमक: 16 / 19 16. .यत्र कारणम् विना कार्योत्पत्ति:भवति तत्र कोsलंकार:? A) दीपक: B) दृष्टांत: C) विभावना D) विशेषोक्ति: 17 / 19 17. उपमानोपमेययो:अभेदस्य वर्णन कुत्र भवति? A) उत्प्रेक्षालङ्कारे B) रूपकालङ्कारे C) निदर्शनालङ्कारे D) दृष्टान्तालङ्कारे 18 / 19 18. ग्रीवाभङ्गाभिरामम् मुहूरनुपतति स्यन्दने बद्धदृष्टि"इत्यत्र अलंकार:अस्ति? A) विशेषोक्ति B) उत्प्रेक्षा C) सन्देह D) स्वाभावोक्ति 19 / 19 19. विभावनाविशेषोक्तिरलंकारयो:आधार:क:? A) असादृश्यभाव: B) उपमानोपमेयभाव: C) कार्यकारणभाव: D) सादृश्यभाव: NamePhone NumberEmailComment Your score is The average score is 28% LinkedIn Facebook Twitter VKontakte 0% Restart quiz आप इस परीक्षा को 5 में से कितने सितारे देना चाहेंगे? How many stars out of 5 would you like to give this exam? Send feedback
One thought on “अलङ्कार प्रकरण संस्कृत प्रश्नोत्तरी | Free Online Sanskrit MCQ”
Alankar