अलङ्कार प्रकरण संस्कृत प्रश्नोत्तरी | Free Online Sanskrit MCQ 1 Comment / Sanskrit Vyakaran Test Series / By Lokesh Kumar Swami 0% 9 12345678910111213141516171819 अलङ्कार प्रकरण संस्कृत प्रश्नोत्तरी | Free Online Sanskrit MCQ 1 / 19 1. ग्रीवाभङ्गाभिरामम् मुहूरनुपतति स्यन्दने बद्धदृष्टि"इत्यत्र अलंकार:अस्ति? A) उत्प्रेक्षा B) सन्देह C) विशेषोक्ति D) स्वाभावोक्ति 2 / 19 2. विद्याविहीन:पशु:अलङ्कार:अस्ति? A) उत्प्रेक्षा B) रूपक: C) उपमा D) निदर्शना 3 / 19 3. त्वं जीवितं त्वमसि में हृदयम्"इत्यस्मिन् क:अलङ्कार:? A) विभावना B) अनुप्रास: C) रूपकम् D) उपमा 4 / 19 4. विभावनाविशेषोक्तिरलंकारयो:आधार:क:? A) सादृश्यभाव: B) कार्यकारणभाव: C) असादृश्यभाव: D) उपमानोपमेयभाव: 5 / 19 5. "चन्द्र:इव सुन्दरं मुखं"इत्यत्र मुखं अस्ति? A) साधारण धर्म B) उपमेय C) वाचक शब्द D) उपमान 6 / 19 6. "मुग्धा दुग्धधिया गवां विदधते,कुम्भानघो वल्लभा:"इत्यत्र अलङ्कार:वर्तते? A) भ्रांतिमान B) सन्देह C) उपमा D) तुल्ययोगिता 7 / 19 7. क:काव्यप्रकाशकार:? A) जगन्नाथ: B) मम्मट: C) कुंतक: D) आनन्दवर्धन: 8 / 19 8. उपमेयस्य समेन सम्भावनम् उत्कटकोटिकसंशय:वा कस्मिन अलङ्कारे भवति? A) विभावनायाम् B) उत्प्रेक्षायाम् C) निदर्शनायाम् D) विशेषोक्ति 9 / 19 9. .यत्र कारणम् विना कार्योत्पत्ति:भवति तत्र कोsलंकार:? A) दीपक: B) दृष्टांत: C) विशेषोक्ति: D) विभावना 10 / 19 10. मन्ये,शङ्के,ध्रुवं,प्रायो, नूनम इत्येवं शब्दा:कस्मिन अलङ्कारे प्रयुज्यन्ते? A) दृष्टान्त: B) उपमा C) उत्प्रेक्षा D) निदर्शना 11 / 19 11. कस्मिन विकल्पे उपमा अलंकार:विद्यते? A) मन्ये मुखं चन्द्र:इव B) मुखं चन्द्र:इव C) मुखं चंद्रादपि रम्यम् D) मुखं चन्द्र: एव 12 / 19 12. उपमानोपमेययो:अभेदस्य वर्णन कुत्र भवति? A) उत्प्रेक्षालङ्कारे B) निदर्शनालङ्कारे C) रूपकालङ्कारे D) दृष्टान्तालङ्कारे 13 / 19 13. "मदेने भाति कलभ:प्रतापेन महीपति:"इत्यत्र क:अलङ्कार:? A) उपमा B) उत्प्रेक्षा C) तुलयोगिता D) दीपक 14 / 19 14. अनुप्रास:शब्दसाम्यम् वैष्मयेsपि स्वरस्य यत"इत्यत्र शब्दसाम्यम् पदस्य तात्पर्यमस्ति? A) स्वरसाम्यम् B) वर्णसाम्यम् C) पदसाम्यम् D) व्यंजनसाम्यम् 15 / 19 15. सहसा विदधीत न क्रियाम्.....इत्यत्र अलंकार:वर्तते? A) अर्थान्तरन्यास B) दृष्टान्त C) उपमा D) श्लेष 16 / 19 16. "क्व सूर्यप्रभवो वंश:,क्व चाल्पविषया मति:"इत्यत्र अलङ्कार:अस्ति? A) उत्प्रेक्षा B) दृष्टान्त: C) उपमा D) निदर्शना 17 / 19 17. महियांस:प्रकृत्या मितभाषिण:"इत्यत्र क:अलङ्कार:? A) .तुल्ययोगिता B) दीपक: C) दृष्टान्त: D) अर्थान्तरन्यास: 18 / 19 18. आचार्य विश्वनाथेन उपमाया:कति भेदा:स्वीकृता:? A) शताधिक: B) सप्तदश C) सप्तत्रिंशत D) सप्तविंशति 19 / 19 19. नवपलाशपलाशनम् पुर:.....इत्यत्र क:अलङ्कार:? A) स्वभावोक्ति: B) यमक: C) श्लेष: D) अनुप्रास: NamePhone NumberEmailComment Your score is The average score is 17% LinkedIn Facebook Twitter VKontakte 0% Restart quiz आप इस परीक्षा को 5 में से कितने सितारे देना चाहेंगे? How many stars out of 5 would you like to give this exam? Send feedback
Alankar