Sanskrit Vyakaran Chhand MCQ Test for all Teaching Exams 0% 23 1234567891011121314151617181920 Sanskrit Vyakaran Chhand MCQ Test for all Teaching Exams 1 / 20 1. कस्मिन् छंदसि प्रत्येकं चरणे सप्तदश वर्णा:भवन्ति? A) स्नग्धरा B) भुजंगप्रयातम् C) शार्दूलविक्रीडितम् D) मंदाक्रांता 2 / 20 2. रुद्र:कतिविध:? A) 16 B) 12 C) 11 D) 8 3 / 20 3. भगीरथप्रयास:"इत्यस्मिन पदे कति मात्रा सन्ति? A) दश B) एकादश C) द्वादश D) नव 4 / 20 4. रगणस्य स्वरूपं अस्ति? A) मध्यलघु: B) आदिलघु: C) मध्यगुरु: D) आदिगुरु: 5 / 20 5. शब्दायन्ते मधुरमनिलै:कीचका:पूर्वमाणा:"अस्मिन् चरणे क:छंद:? A) अनुष्टुप B) आर्या C) भुजंगप्रयातम् D) मंदाक्रांता 6 / 20 6. वृत मुक्तावली इति ग्रंथस्य लेखक:क:? A) भट्ट शेखर: B) कृष्णभट्ट: C) भट्ट केदार: D) गंगादास: 7 / 20 7. "श्लोके षष्ठे गुरुज्ञेयं.."कस्य छंदस्य लक्षणमस्ति? A) आर्या B) जगती C) त्रिष्टुप D) अनुष्टुप 8 / 20 8. .एकादश वर्णा: न सन्ति अस्मिन् छन्दसि-? A) वंशस्थे B) उपेन्द्रवज्रायाम् C) उपजातिछन्दसि D) इन्द्रवज्रायाम् 9 / 20 9. कस्मिन छंदसि पञ्चदशवर्णा:भवन्ति? A) शिखरिणी B) वंशस्थम् C) वसन्ततिलका D) एषु कोsपि न 10 / 20 10. "खगा वासोपेता:सलिलमवगाढो मुनिजन:"इत्यस्मिन् चरणे छंद:अस्ति? A) हरिणी B) शार्दूलविक्रीडतम् C) शिखरिणी D) मंदाक्रांता 11 / 20 11. असत्यमेलनं चुनुत-? A) न जाया न विद्या न वृत्तिर्ममैव – भुजङ्गप्रयातम् B) हसितमन्यनिमित्तकृतोदयम् – वंशस्थम् C) पीड्यन्ते गृहिण: कथं नु तनयाविश्लेषदु:खैर्नवै: – शार्दूलविक्रीडितम् D) लोको नियम्यत इवात्मदशान्तरेषु – वसन्ततिलका 12 / 20 12. "सरसिजमनुविद्धं शैवलैनापि रम्यम्"छंद:अस्ति? A) शालिनी B) हरिणी C) .मंजुभाषिणी D) मालिनी 13 / 20 13. शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम् ‘ इत्यत्र छन्द:-? A) स्रग्धरा B) शिखरिणी C) शार्दूलविक्रीडितम् D) मन्दाक्रान्ता 14 / 20 14. आदिलघु:भवति? A) .यगण: B) मगण: C) नगण: D) .रगण: 15 / 20 15. भुजंगप्रयाते प्रयुक्ता:भवन्ति?(चत्वारो........) A) जगणा: B) तगणा: C) सगणा: D) यगणा: 16 / 20 16. उदेति पूर्वं कुसुमं तत:फलम्? A) द्रुतविलम्बित B) वंशस्थम् C) उपेंद्रवज्रा D) रथोद्धता 17 / 20 17. ऋग्वेदे सर्वाधिक प्रयुक्त:छंद:वर्तते? A) अनुष्टुप B) त्रिष्टुप C) गायत्री D) जगती 18 / 20 18. .छन्द:सूत्राणि विरचितानि-? A) क्षेमेन्द्रेण B) पिङ्गलमुनिना C) गङ्गादासेन D) डिङ्गलमुनिना 19 / 20 19. ."ननमयययुतेयम् ........भोगिलोकै"रिक्तस्थानम् पुरयत? A) मालिनी B) शालिनी C) उपजाति D) आर्या 20 / 20 20. आदिगुरु: गण: भवति-? A) सगण: B) तगण: C) भगण: D) नगण: NamePhone NumberEmailComment Your score is The average score is 51% LinkedIn Facebook Twitter VKontakte 0% Restart quiz आप इस परीक्षा को 5 में से कितने सितारे देना चाहेंगे? How many stars out of 5 would you like to give this exam? Send feedback
Hi, Are you still in business? I found a few errors on your site. Would you like me to send over a screenshot of those errors? Regards Joe (714) 908-9255 Reply
2 thoughts on “Sanskrit Vyakaran Chhand MCQ Test for all Teaching Exams”
Hi,
Are you still in business?
I found a few errors on your site.
Would you like me to send over a screenshot of those errors?
Regards
Joe
(714) 908-9255
Yes, Please share