Home » अलङ्कार प्रकरण संस्कृत प्रश्नोत्तरी | Free Online Sanskrit MCQअलङ्कार प्रकरण संस्कृत प्रश्नोत्तरी | Free Online Sanskrit MCQby Lokesh Kumar SwamiFebruary 1, 2023June 17, 20231 Comment 0% 9 12345678910111213141516171819 अलङ्कार प्रकरण संस्कृत प्रश्नोत्तरी | Free Online Sanskrit MCQ 1 / 19 1. उपमानोपमेययो:अभेदस्य वर्णन कुत्र भवति? A) दृष्टान्तालङ्कारे B) उत्प्रेक्षालङ्कारे C) रूपकालङ्कारे D) निदर्शनालङ्कारे 2 / 19 2. ग्रीवाभङ्गाभिरामम् मुहूरनुपतति स्यन्दने बद्धदृष्टि"इत्यत्र अलंकार:अस्ति? A) विशेषोक्ति B) स्वाभावोक्ति C) सन्देह D) उत्प्रेक्षा 3 / 19 3. विभावनाविशेषोक्तिरलंकारयो:आधार:क:? A) उपमानोपमेयभाव: B) कार्यकारणभाव: C) सादृश्यभाव: D) असादृश्यभाव: 4 / 19 4. अनुप्रास:शब्दसाम्यम् वैष्मयेsपि स्वरस्य यत"इत्यत्र शब्दसाम्यम् पदस्य तात्पर्यमस्ति? A) वर्णसाम्यम् B) पदसाम्यम् C) व्यंजनसाम्यम् D) स्वरसाम्यम् 5 / 19 5. उपमेयस्य समेन सम्भावनम् उत्कटकोटिकसंशय:वा कस्मिन अलङ्कारे भवति? A) निदर्शनायाम् B) विभावनायाम् C) विशेषोक्ति D) उत्प्रेक्षायाम् 6 / 19 6. .यत्र कारणम् विना कार्योत्पत्ति:भवति तत्र कोsलंकार:? A) दृष्टांत: B) विशेषोक्ति: C) विभावना D) दीपक: 7 / 19 7. महियांस:प्रकृत्या मितभाषिण:"इत्यत्र क:अलङ्कार:? A) दीपक: B) .तुल्ययोगिता C) दृष्टान्त: D) अर्थान्तरन्यास: 8 / 19 8. आचार्य विश्वनाथेन उपमाया:कति भेदा:स्वीकृता:? A) सप्तत्रिंशत B) सप्तविंशति C) शताधिक: D) सप्तदश 9 / 19 9. मन्ये,शङ्के,ध्रुवं,प्रायो, नूनम इत्येवं शब्दा:कस्मिन अलङ्कारे प्रयुज्यन्ते? A) दृष्टान्त: B) उत्प्रेक्षा C) उपमा D) निदर्शना 10 / 19 10. सहसा विदधीत न क्रियाम्.....इत्यत्र अलंकार:वर्तते? A) दृष्टान्त B) अर्थान्तरन्यास C) श्लेष D) उपमा 11 / 19 11. "क्व सूर्यप्रभवो वंश:,क्व चाल्पविषया मति:"इत्यत्र अलङ्कार:अस्ति? A) निदर्शना B) दृष्टान्त: C) उत्प्रेक्षा D) उपमा 12 / 19 12. क:काव्यप्रकाशकार:? A) आनन्दवर्धन: B) कुंतक: C) मम्मट: D) जगन्नाथ: 13 / 19 13. "चन्द्र:इव सुन्दरं मुखं"इत्यत्र मुखं अस्ति? A) उपमेय B) वाचक शब्द C) साधारण धर्म D) उपमान 14 / 19 14. कस्मिन विकल्पे उपमा अलंकार:विद्यते? A) मुखं चन्द्र:इव B) मुखं चन्द्र: एव C) मन्ये मुखं चन्द्र:इव D) मुखं चंद्रादपि रम्यम् 15 / 19 15. "मुग्धा दुग्धधिया गवां विदधते,कुम्भानघो वल्लभा:"इत्यत्र अलङ्कार:वर्तते? A) भ्रांतिमान B) उपमा C) तुल्ययोगिता D) सन्देह 16 / 19 16. "मदेने भाति कलभ:प्रतापेन महीपति:"इत्यत्र क:अलङ्कार:? A) उत्प्रेक्षा B) तुलयोगिता C) उपमा D) दीपक 17 / 19 17. विद्याविहीन:पशु:अलङ्कार:अस्ति? A) उत्प्रेक्षा B) रूपक: C) निदर्शना D) उपमा 18 / 19 18. त्वं जीवितं त्वमसि में हृदयम्"इत्यस्मिन् क:अलङ्कार:? A) अनुप्रास: B) उपमा C) रूपकम् D) विभावना 19 / 19 19. नवपलाशपलाशनम् पुर:.....इत्यत्र क:अलङ्कार:? A) स्वभावोक्ति: B) श्लेष: C) अनुप्रास: D) यमक: NamePhone NumberEmailComment Your score is The average score is 16% LinkedIn Facebook Twitter VKontakte 0% Restart quiz आप इस परीक्षा को 5 में से कितने सितारे देना चाहेंगे? How many stars out of 5 would you like to give this exam? Send feedback 1 thought on “अलङ्कार प्रकरण संस्कृत प्रश्नोत्तरी | Free Online Sanskrit MCQ” Swetarani barik July 11, 2023 at 11:28 pm Reply Alankar Leave a Reply Cancel replyYour email address will not be published. Required fields are marked *Name * Email * Website Comment * Save my name, email, and website in this browser for the next time I comment.
Alankar