February 1, 2023June 17, 2023 Lokesh Kumar Swami 0% 9 12345678910111213141516171819 अलङ्कार प्रकरण संस्कृत प्रश्नोत्तरी | Free Online Sanskrit MCQ 1 / 19 1. विभावनाविशेषोक्तिरलंकारयो:आधार:क:? A) कार्यकारणभाव: B) उपमानोपमेयभाव: C) सादृश्यभाव: D) असादृश्यभाव: 2 / 19 2. महियांस:प्रकृत्या मितभाषिण:"इत्यत्र क:अलङ्कार:? A) दृष्टान्त: B) .तुल्ययोगिता C) दीपक: D) अर्थान्तरन्यास: 3 / 19 3. "चन्द्र:इव सुन्दरं मुखं"इत्यत्र मुखं अस्ति? A) वाचक शब्द B) साधारण धर्म C) उपमेय D) उपमान 4 / 19 4. नवपलाशपलाशनम् पुर:.....इत्यत्र क:अलङ्कार:? A) अनुप्रास: B) स्वभावोक्ति: C) यमक: D) श्लेष: 5 / 19 5. विद्याविहीन:पशु:अलङ्कार:अस्ति? A) रूपक: B) निदर्शना C) उत्प्रेक्षा D) उपमा 6 / 19 6. "मदेने भाति कलभ:प्रतापेन महीपति:"इत्यत्र क:अलङ्कार:? A) उत्प्रेक्षा B) उपमा C) दीपक D) तुलयोगिता 7 / 19 7. सहसा विदधीत न क्रियाम्.....इत्यत्र अलंकार:वर्तते? A) दृष्टान्त B) श्लेष C) उपमा D) अर्थान्तरन्यास 8 / 19 8. उपमानोपमेययो:अभेदस्य वर्णन कुत्र भवति? A) निदर्शनालङ्कारे B) उत्प्रेक्षालङ्कारे C) दृष्टान्तालङ्कारे D) रूपकालङ्कारे 9 / 19 9. "मुग्धा दुग्धधिया गवां विदधते,कुम्भानघो वल्लभा:"इत्यत्र अलङ्कार:वर्तते? A) भ्रांतिमान B) उपमा C) तुल्ययोगिता D) सन्देह 10 / 19 10. ग्रीवाभङ्गाभिरामम् मुहूरनुपतति स्यन्दने बद्धदृष्टि"इत्यत्र अलंकार:अस्ति? A) उत्प्रेक्षा B) विशेषोक्ति C) सन्देह D) स्वाभावोक्ति 11 / 19 11. त्वं जीवितं त्वमसि में हृदयम्"इत्यस्मिन् क:अलङ्कार:? A) उपमा B) रूपकम् C) विभावना D) अनुप्रास: 12 / 19 12. .यत्र कारणम् विना कार्योत्पत्ति:भवति तत्र कोsलंकार:? A) विशेषोक्ति: B) विभावना C) दीपक: D) दृष्टांत: 13 / 19 13. अनुप्रास:शब्दसाम्यम् वैष्मयेsपि स्वरस्य यत"इत्यत्र शब्दसाम्यम् पदस्य तात्पर्यमस्ति? A) स्वरसाम्यम् B) व्यंजनसाम्यम् C) वर्णसाम्यम् D) पदसाम्यम् 14 / 19 14. आचार्य विश्वनाथेन उपमाया:कति भेदा:स्वीकृता:? A) सप्तत्रिंशत B) शताधिक: C) सप्तविंशति D) सप्तदश 15 / 19 15. मन्ये,शङ्के,ध्रुवं,प्रायो, नूनम इत्येवं शब्दा:कस्मिन अलङ्कारे प्रयुज्यन्ते? A) निदर्शना B) दृष्टान्त: C) उपमा D) उत्प्रेक्षा 16 / 19 16. क:काव्यप्रकाशकार:? A) आनन्दवर्धन: B) मम्मट: C) जगन्नाथ: D) कुंतक: 17 / 19 17. कस्मिन विकल्पे उपमा अलंकार:विद्यते? A) मुखं चंद्रादपि रम्यम् B) मन्ये मुखं चन्द्र:इव C) मुखं चन्द्र: एव D) मुखं चन्द्र:इव 18 / 19 18. उपमेयस्य समेन सम्भावनम् उत्कटकोटिकसंशय:वा कस्मिन अलङ्कारे भवति? A) विशेषोक्ति B) विभावनायाम् C) उत्प्रेक्षायाम् D) निदर्शनायाम् 19 / 19 19. "क्व सूर्यप्रभवो वंश:,क्व चाल्पविषया मति:"इत्यत्र अलङ्कार:अस्ति? A) निदर्शना B) उपमा C) उत्प्रेक्षा D) दृष्टान्त: NamePhone NumberEmailComment Your score is The average score is 17% LinkedIn Facebook Twitter VKontakte 0% Restart quiz आप इस परीक्षा को 5 में से कितने सितारे देना चाहेंगे? How many stars out of 5 would you like to give this exam? Send feedback
Alankar