Sanskrit Vyakaran Chhand MCQ Test for all Teaching ExamsOct 10, 2022Lokesh Kumar Swami2 CommentsSanskrit Vyakaran Test Series 0% 36 1234567891011121314151617181920 Sanskrit Vyakaran Chhand MCQ Test for all Teaching Exams 1 / 20 1. ऋग्वेदे सर्वाधिक प्रयुक्त:छंद:वर्तते? A) गायत्री B) अनुष्टुप C) त्रिष्टुप D) जगती 2 / 20 2. कस्मिन छंदसि पञ्चदशवर्णा:भवन्ति? A) शिखरिणी B) वंशस्थम् C) वसन्ततिलका D) एषु कोsपि न 3 / 20 3. "खगा वासोपेता:सलिलमवगाढो मुनिजन:"इत्यस्मिन् चरणे छंद:अस्ति? A) शार्दूलविक्रीडतम् B) मंदाक्रांता C) शिखरिणी D) हरिणी 4 / 20 4. शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम् ‘ इत्यत्र छन्द:-? A) स्रग्धरा B) शिखरिणी C) मन्दाक्रान्ता D) शार्दूलविक्रीडितम् 5 / 20 5. कस्मिन् छंदसि प्रत्येकं चरणे सप्तदश वर्णा:भवन्ति? A) शार्दूलविक्रीडितम् B) भुजंगप्रयातम् C) स्नग्धरा D) मंदाक्रांता 6 / 20 6. उदेति पूर्वं कुसुमं तत:फलम्? A) वंशस्थम् B) रथोद्धता C) उपेंद्रवज्रा D) द्रुतविलम्बित 7 / 20 7. .छन्द:सूत्राणि विरचितानि-? A) क्षेमेन्द्रेण B) गङ्गादासेन C) पिङ्गलमुनिना D) डिङ्गलमुनिना 8 / 20 8. असत्यमेलनं चुनुत-? A) न जाया न विद्या न वृत्तिर्ममैव – भुजङ्गप्रयातम् B) हसितमन्यनिमित्तकृतोदयम् – वंशस्थम् C) लोको नियम्यत इवात्मदशान्तरेषु – वसन्ततिलका D) पीड्यन्ते गृहिण: कथं नु तनयाविश्लेषदु:खैर्नवै: – शार्दूलविक्रीडितम् 9 / 20 9. भगीरथप्रयास:"इत्यस्मिन पदे कति मात्रा सन्ति? A) नव B) एकादश C) दश D) द्वादश 10 / 20 10. आदिलघु:भवति? A) .रगण: B) मगण: C) .यगण: D) नगण: 11 / 20 11. शब्दायन्ते मधुरमनिलै:कीचका:पूर्वमाणा:"अस्मिन् चरणे क:छंद:? A) आर्या B) भुजंगप्रयातम् C) मंदाक्रांता D) अनुष्टुप 12 / 20 12. वृत मुक्तावली इति ग्रंथस्य लेखक:क:? A) भट्ट केदार: B) भट्ट शेखर: C) कृष्णभट्ट: D) गंगादास: 13 / 20 13. भुजंगप्रयाते प्रयुक्ता:भवन्ति?(चत्वारो........) A) तगणा: B) जगणा: C) सगणा: D) यगणा: 14 / 20 14. ."ननमयययुतेयम् ........भोगिलोकै"रिक्तस्थानम् पुरयत? A) मालिनी B) उपजाति C) शालिनी D) आर्या 15 / 20 15. "सरसिजमनुविद्धं शैवलैनापि रम्यम्"छंद:अस्ति? A) हरिणी B) .मंजुभाषिणी C) मालिनी D) शालिनी 16 / 20 16. रगणस्य स्वरूपं अस्ति? A) आदिलघु: B) आदिगुरु: C) मध्यलघु: D) मध्यगुरु: 17 / 20 17. रुद्र:कतिविध:? A) 16 B) 8 C) 12 D) 11 18 / 20 18. .एकादश वर्णा: न सन्ति अस्मिन् छन्दसि-? A) उपेन्द्रवज्रायाम् B) उपजातिछन्दसि C) इन्द्रवज्रायाम् D) वंशस्थे 19 / 20 19. आदिगुरु: गण: भवति-? A) तगण: B) सगण: C) भगण: D) नगण: 20 / 20 20. "श्लोके षष्ठे गुरुज्ञेयं.."कस्य छंदस्य लक्षणमस्ति? A) जगती B) त्रिष्टुप C) आर्या D) अनुष्टुप NamePhone NumberEmailComment Your score is The average score is 21% LinkedIn Facebook Twitter VKontakte 0% Restart quiz आप इस परीक्षा को 5 में से कितने सितारे देना चाहेंगे? How many stars out of 5 would you like to give this exam? Send feedback
Joe Celine
Lokesh Kumar Swami